diff options
Diffstat (limited to 'languages/i18n/sa.json')
-rw-r--r-- | languages/i18n/sa.json | 27 |
1 files changed, 15 insertions, 12 deletions
diff --git a/languages/i18n/sa.json b/languages/i18n/sa.json index 4e7543d46437..ec5f5931da00 100644 --- a/languages/i18n/sa.json +++ b/languages/i18n/sa.json @@ -656,12 +656,14 @@ "edit-gone-missing": "अस्मिन् पृष्ठे परिवर्तनं नाभूत् ।\nएतत् पृष्ठं पुरा एव केनापि अपाकृतम् इति भाति ।", "edit-conflict": "सम्पादनयोः अन्तर्विरोधः ।", "edit-no-change": "भवता/भवत्या कृतं सम्पादम् अवगणितम् । कारणं लेखे न किमपि परिवर्तनं जातमस्ति ।", + "postedit-confirmation-created": "नूतनपृष्ठस्य रचना अभवत् ।", + "postedit-confirmation-restored": "एतत् पृष्ठं पुनः सङ्ग्रहितम् ।", "postedit-confirmation-saved": "सम्पादनं रक्षितम् ।", "edit-already-exists": "नूतनपृष्ठस्य निर्माणं नाभूत् ।\nपूर्वस्मादेव एतत् पृष्ठं विद्यते ।", "defaultmessagetext": "मूलसन्देशः", "content-failed-to-parse": "$1 कृते $2 इत्यस्य विभाजनं विफलम् अभवत् । दोषः : $3", "invalid-content-data": "अयोग्यः लेखः", - "content-not-allowed-here": "[[$2]] पृष्ठे \"$1\" सामग्री अनुमता नास्ति", + "content-not-allowed-here": "[[$2]] पृष्ठे \"$1\" सामग्री स्थापितुम् अनुमतिः नास्ति", "editwarning-warning": "एतत् पृष्ठं त्यक्तवा यदि गमिष्यति, तर्हि भवता/भवत्या कृतस्य सम्पादनस्य रक्षणं न भविष्यति ।\n\nभवता/भवत्या यदि प्रवेशः प्राप्तः अस्ति, तर्हि एषा सूचना अत्र \"{{int:prefs-editing}}\" निगूढितुं शक्यते ।", "editpage-notsupportedcontentformat-title": "लेखस्य प्रारूपम् अयोग्यम्", "editpage-notsupportedcontentformat-text": "लेखस्य सामग्र्याः $1 इति प्रारूपं $2 सामग्री-उदाहरणानुगुणं नास्ति ।", @@ -824,18 +826,18 @@ "difference-missing-revision": "{{PLURAL:$2|One revision|$2 पुनरावृत्तेः }} व्यत्यासः ($1) {{PLURAL:$2|was|were}} न दृष्टः ।\nकारणम् अत्र दृश्यते । [{{fullurl:{{#Special:Log}}/delete|page={{FULLPAGENAMEE}}}} deletion log].", "searchresults": "अन्वेषणपरिणामाः", "searchresults-title": "\"$1\" कृते अन्वेषणपरिणामाः", - "toomanymatches": "अत्यधिकाः मेलाः प्रत्यागताः । अन्यप्रश्नेन यतताम् ।", - "titlematches": "पुटशीर्षिकामेलाः ।", - "textmatches": "पुटपाठस्य मेलाः", - "notextmatches": "न कस्यापि पृष्ठस्य पाठः अस्य सममस्ति", + "toomanymatches": "बहवः परिणामाः प्राप्ताः, कृपया शब्दं परिवर्त्य पुनः अन्विष्यताम्", + "titlematches": "पृष्ठशीर्षकं मेलः (matches)", + "textmatches": "पृष्ठपाठः मेलः (matches)", + "notextmatches": "एषः शब्दः न कस्मिंश्चिदपि पृष्ठे अन्तर्भवति ।", "prevn": "पूर्वतनम् {{PLURAL:$1|$1}}", "nextn": "अग्रिमम् {{PLURAL:$1|$1}}", "prevn-title": "पूर्वतन{{PLURAL:$1|परिणामः|परिणामाः}}", "nextn-title": "अग्रिम{{PLURAL:$1|परिणामः|परिणामाः}}", - "shown-title": "प्रत्येकस्मिन् पृष्ठे $1 {{PLURAL:$1|फलितम्|फलितानि}} दर्श्यताम्", + "shown-title": "प्रत्येकस्मिन् पृष्ठे $1 {{PLURAL:$1|परिणामः दृश्यताम्|परिणामाः दृश्यन्ताम्}}", "viewprevnext": "दृश्यताम् ($1 {{int:pipe-separator}} $2) ($3)", "searchmenu-exists": "<strong>अस्मिन् विकि-जालस्थाने \"[[:$1]]\" नामकं पृष्ठं विद्यते ।</strong> {{PLURAL:$2|0=|अन्यपरिणामाः दृश्यन्ताम्}}", - "searchmenu-new": "<strong> अस्मिन् विकिजालस्थाने \"[[:$1]]\" इदं पृष्ठं सृज्यताम् ।\n</strong>\n{{PLURAL:$2|0=|तव अन्वेषणस्य परिणामोऽपि दृश्यताम् ।|तव अन्वेषणस्य परिणामाः अपि दृश्यन्ताम्}}", + "searchmenu-new": "<strong> अस्मिन् विकि-जालस्थाने \"[[:$1]]\" इदं पृष्ठं सृज्यताम् ।\n</strong>\n{{PLURAL:$2|0=|तव अन्वेषणस्य परिणामोऽपि दृश्यताम् ।|तव अन्वेषणस्य परिणामाः अपि दृश्यन्ताम्}}", "searchprofile-articles": "विषयसहितानि पृष्ठानि", "searchprofile-project": "साहाय्यं, प्रकल्पपृष्ठानि च", "searchprofile-images": "माध्यमसमुच्चयः", @@ -848,15 +850,16 @@ "searchprofile-advanced-tooltip": "नामाकाशेषु अन्विष्यताम्", "search-result-size": "$1 ({{PLURAL:$2|1 शब्दः|$2 शब्दाः}})", "search-result-category-size": "{{PLURAL:$1|1 योजकः|$1 योजकाः}} ({{PLURAL:$2|1 उपवर्गः|$2 उपवर्गाः}}, {{PLURAL:$3|1 सञ्चिका|$3 सञ्चिकाः}})", - "search-result-score": "सम्बन्धः $1% ।", + "search-result-score": "सम्बन्धः : $1%", "search-redirect": "($1 तः अनुप्रेषितम्)", "search-section": "(विभागः $1)", + "search-file-match": "(सञ्चिकापाठेन सह मेलः अस्ति)", "search-suggest": "किं भवतः/भवत्याः आशयः एवमस्ति : $1", "search-interwiki-caption": "बन्धु-प्रकल्पाः", - "search-interwiki-default": "$1 परिणामाः :", + "search-interwiki-default": "$1 तः परिणामाः :", "search-interwiki-more": "(अधिकानि)", - "search-relatedarticle": "सम्बद्धानि ।", - "searcheverything-enable": "सर्वनामावकाशे अन्विषतु ।", + "search-relatedarticle": "सम्बद्धानि", + "searcheverything-enable": "सर्वस्मिन् नामाकाशे अन्विष्यताम्", "searchrelated": "सम्बद्धानि", "searchall": "सर्वाणि", "showingresults": "निम्नगतक्रमाङ्कस्य '''$2''' तः आरभ्य अधिकतमं परिणामः'''$1''' {{PLURAL:$1| दर्शितः}}।", @@ -1824,7 +1827,7 @@ "blockip": "प्रयोक्तारं निरुध्नातु", "blockip-legend": "योजकम् अवरुणद्धु ।", "blockiptext": "विशिष्टं IP सङ्केतम् अथवा योजकनाम लेखानाधिकारस्य प्राप्तये निम्नदत्तपत्रस्य उपयोगं करोतु ।\nकेवलं नाशकत्वम् अवरोद्धुं एतस्य उपयोगं करोतु । [[{{MediaWiki:Policy-url}}|नीतिः]] इत्यानुसारं करणीयम् ।\nअधः विशिष्टं कारणमपि लिखतु ।", - "ipadressorusername": "आइ.पी.सङ्केतः अथवा योजकनाम :", + "ipaddressorusername": "आइ.पी.सङ्केतः अथवा योजकनाम :", "ipbexpiry": "समाप्तिः :", "ipbreason": "कारणम् :", "ipbreason-dropdown": "* अवरोधस्य सामान्यानि कारणानि । \n** मिथ्या योजकनाम । \n** एकाधिकयोजकस्थानं निर्मीय तेषां दुरुपयोगः । \n** असत्यविषयानाम् उत्तारणम् । \n** पुटेषु अवकरपूरणम् । \n** पुटेभ्यः पदार्थान् अपनयनम् । \n** बाह्यजालस्थानाम् असम्बद्धानुबन्धानाम् संयोजनम् । \n** योजकानां पीडनम् ।", |