diff options
author | Translation updater bot <l10n-bot@translatewiki.net> | 2019-01-08 22:13:08 +0100 |
---|---|---|
committer | Translation updater bot <l10n-bot@translatewiki.net> | 2019-01-08 22:13:08 +0100 |
commit | 3c7e0a1396cddf6d5df5f5a3297c4114d508485b (patch) | |
tree | 1c7f49c9da2476926edb000cff2772dbaebc0a51 /languages/i18n/sa.json | |
parent | 4f4b109dcbcfd6e835390423cb69b3625985855e (diff) | |
download | mediawikicore-3c7e0a1396cddf6d5df5f5a3297c4114d508485b.tar.gz mediawikicore-3c7e0a1396cddf6d5df5f5a3297c4114d508485b.zip |
Localisation updates from https://translatewiki.net.
Change-Id: Ibe90f37243cab5598d9a1d319e0a88ae9fcf4fdb
Diffstat (limited to 'languages/i18n/sa.json')
-rw-r--r-- | languages/i18n/sa.json | 2 |
1 files changed, 1 insertions, 1 deletions
diff --git a/languages/i18n/sa.json b/languages/i18n/sa.json index 2de9e798df53..291a880676af 100644 --- a/languages/i18n/sa.json +++ b/languages/i18n/sa.json @@ -1918,7 +1918,6 @@ "blockip": "{{GENDER:$1|सदस्यः}} अवरुद्ध्यताम्", "blockiptext": "विशिष्टं IP सङ्केतम् अथवा सदस्यनाम लेखानाधिकारस्य प्राप्तये निम्नदत्तपत्रस्य उपयोगं करोतु ।\nकेवलं नाशकत्वम् अवरोद्धुं एतस्य उपयोगं करोतु । [[{{MediaWiki:Policy-url}}|नीतिः]] इत्यानुसारं करणीयम् ।\nअधः विशिष्टं कारणमपि लिखतु ।", "ipaddressorusername": "आइ.पी.सङ्केतः अथवा सदस्यनाम :", - "ipbexpiry": "समाप्तिः :", "ipbreason": "कारणम् :", "ipbreason-dropdown": "* अवरोधस्य सामान्यानि कारणानि । \n** मिथ्या सदस्यनाम । \n** एकाधिकयोजकस्थानं निर्मीय तेषां दुरुपयोगः । \n** असत्यविषयानाम् उत्तारणम् । \n** पुटेषु अवकरपूरणम् । \n** पुटेभ्यः पदार्थान् अपनयनम् । \n** बाह्यजालस्थानाम् असम्बद्धानुबन्धानाम् संयोजनम् । \n** सदस्यानां पीडनम् ।", "ipb-hardblock": "नामाभिलेखितयोजकान् अनेन ऐपि सङ्केतेन सम्पादनं निवारयतु ।", @@ -1945,6 +1944,7 @@ "ipb-unblock": "सदस्यनाम अथवा ऐपिसङ्केतम् अवरुणद्धु ।", "ipb-blocklist": "वर्तमानावरोधान् अवलोकयतु ।", "ipb-blocklist-contribs": "{{GENDER:$1|$1}} कृते योगदानम्", + "block-expiry": "समाप्तिः :", "unblockip": "योजकसु अवरोधं परिहरतु ।", "unblockiptext": "सद्यः अवरुद्धान् ऐपिसङ्केतान् अथवा अवरुद्धानि योजकनामानि पुनस्संस्थाप्य लिखनावकाशं प्राप्तुम् अधो दत्तप्रपत्रस्य उपयोगं करोतु ।", "ipusubmit": "अवरोधम् अपनयतु ।", |