{
"@metadata": {
"authors": [
"Ansumang",
"Bhawani Gautam",
"Hemant wikikosh1",
"Naveen Sankar",
"NehalDaveND",
"Shreekant Hegde",
"Shubha",
"Soorya Hebbar"
]
},
"preferences": "इष्टतमानि",
"prefsnologintext2": "स्वस्य इष्टतमानि परिवर्तितुं कृपया प्रविश्यताम् ।",
"saveprefs": "रक्ष्यताम्",
"tooltip-preferences-save": "आद्यताः रक्षतु ।",
"savedprefs": "भवतः/भवत्याः इष्टतमानि रक्षितानि ।",
"prefs-tabs-navigation-hint": "परामर्शः : प्लवनयोः (tabs) मध्ये गमनागमनं कर्तुं भवान्/भवती वामतीरकुड्मलस्य, दक्षिणतीरकुड्मलस्य च उपयोगं कर्तुं शक्नोति ।",
"prefs-personal": "सदस्यस्य विवरणम्",
"prefs-info": "मूलसूचना",
"username": "{{GENDER:$1|सदस्यनाम}} :",
"prefs-memberingroups": "{{PLURAL:$1|समूहस्य|समूहानां}} {{GENDER:$2|सदस्यः|सदस्याः}} :",
"prefs-edits": "सम्पादनानां सङ्ख्याः :",
"prefs-registration": "पञ्जीकरणकालः :",
"yourrealname": "वास्तविकनाम :",
"prefs-help-realname": "वास्तविकनाम ऐच्छकम् अस्ति । भवान्/भवती एनं विकल्पं समर्थयति चेत्, भवतः/भवत्याः योगदानश्रेयस्य उल्लेखसमये अस्य उपयोगः भविष्यति ।",
"yourpassword": "कूटशब्दः :",
"prefs-resetpass": "कूटशब्दः परिवर्त्यताम्",
"passwordtooshort": "न्यूनातिन्यूनं {{PLURAL:$1| 1 अक्षरात्मकः|$1 अक्षरात्मकः}} कूटशब्दः भवेदेव ।",
"passwordtoolong": "कूटशब्दः {{PLURAL:$1| 1 अक्षरात्|$1 अक्षरेभ्यः}} बृहत् न स्यात् ।",
"password-name-match": "भवतः/भवत्याः सदस्यनाम, कूटशब्दः च समानः न भवेत् ।",
"password-login-forbidden": "अस्य प्रयोक्तृनाम्नः कूटशब्दस्य च प्रयोगः वर्जितोऽस्ति ।",
"tog-prefershttps": "प्रेवेशानन्तरं सर्वदा सुरक्षितसम्पर्कः एव उपयुज्याम्",
"prefs-help-prefershttps": "आगामिप्रेवेशकाले एतत् परिवर्तनं सक्रियं भवष्यति ।",
"prefs-i18n": "अन्ताराष्ट्रियकरणम्",
"yourlanguage": "भाषा :",
"yourgender": "स्वपरिचयं कथं दातुम् इच्छति ?",
"gender-unknown": "स्वपरिचयं दातुं नेच्छामि ।",
"gender-female": "सा विकि-पृष्ठानि सम्पादयति ।",
"gender-male": "सः विकि-पृष्ठानि सम्पादयति ।",
"prefs-help-gender": "एतत् विवरणम् ऐच्छिकम् अस्ति । एतस्मिन् तन्त्रांशे\nलिङ्गाधारेण भवतः/भवत्याः सम्बोधनार्थम् अस्योपयोगः भवति ।\nएतत् विवरणं सार्वजनिकं भविष्यति ।",
"yourvariant": "भाषायाः सामग्रीवैविध्यम् :",
"prefs-help-variant": "एतस्य विकि-जालस्य पृष्ठगतविषयेषु भवता/भवत्या इष्टः प्रकारः वर्णविन्यासो वा प्रदर्शयितुम् ।",
"prefs-signature": "हस्ताक्षरम्",
"tog-oldsig": "वर्तमानहस्ताक्षरम्:",
"yournick": "नूतनहस्ताक्षरम् :",
"tog-fancysig": "हस्ताक्षरं विकि-पाठ्यवत् परिगण्यताम् (स्वचालित-परिसन्धिं विहाय)",
"prefs-help-signature": "सम्भाषणपृष्ठेषु टिप्पणीं लिखित्वा अन्ते \"~~~~\" लिखतु । अनेन स्वस्य हस्ताक्षरेण सह टिप्पणीलेखनकालस्यापि उल्लेखः भविष्यति ।",
"badsig": "प्रारूपरहितं (raw) अयोग्यं हस्ताक्षरम् ।\nHTML चिह्नानि पश्यतु ।",
"badsiglength": "हस्ताक्षरं बहुलम्बमानम् अस्ति ।\nहस्ताक्षरं $1 {{PLURAL:$1|अक्षरात्|अक्षरेभ्यः}} दीर्घं न भवेत् ।",
"prefs-email": "वि-पत्रविकल्पाः",
"youremail": "वि-पत्रसङ्केतः :",
"prefs-setemail": "वि-पत्रसङ्केतः लिख्यताम्",
"prefs-changeemail": "वि-पत्रसङ्केतः परिवर्त्यताम्",
"prefs-help-email": "वि-पत्रसङ्केतः अनिवार्यः नास्ति । किन्तु कूटशब्दः विस्मर्यते चेत्, तस्य परिवर्तनाय आवश्यकः भवति ।",
"prefs-help-email-required": "वि-पत्रसङ्केतः अनिवार्यः ।",
"prefs-help-email-others": "सदस्यपृष्ठ-सम्भाषणपृष्ठयोः माध्यमेन, वि-पत्रमाध्यमेन वा अन्ये सदस्याः भवतः/भवत्याः सम्पर्कं कर्तुं शक्नुयुः ।\nसम्पर्केऽस्मिन् भवतः/भवत्याः वि-पत्रसङ्केतम् अन्यसदस्याः ज्ञातुं न प्रभवन्ति ।",
"tog-requireemail": "विपत्रसङ्केतस्य सदस्यनाम्नः च उल्लेखे एव कूटशब्दस्य पुनःस्थापनसन्देशः प्रेष्यताम्",
"noemailprefs": "एनं विकल्पं समर्थितुम् \"इष्टतमानि\" मध्ये भवतः/भवत्याः वि-पत्रसङ्केतस्य उल्लेखः आवश्यकः ।",
"emailnotauthenticated": "एतावता भवतः/भवत्याः वि-पत्रसङ्केतः पुष्टः नाभवत् । \nनिम्नलिखिताय न किमपि वि-पत्रं प्रेषयितुं शक्यते ।",
"emailconfirmlink": "स्वस्य वि-पत्रसङ्कतं प्रमाणीक्रियताम्",
"prefs-emailconfirm-label": "वि-पत्रं दृढीक्रियताम् :",
"emailauthenticated": "$2 दिनाङ्के $3 वादने भवतः/भवत्याः वि-पत्रसङ्केतः पुष्टितः ।",
"allowemail": "अन्ययोजकैः प्रेषितेभ्यः वि-पत्रेभ्यः अनुमतिं ददातु",
"tog-ccmeonemails": "अन्येभ्यः प्रेषितानां वि-पत्राणां प्रतिकृतिः मत्कृते प्रेष्यताम्",
"tog-enotifwatchlistpages": "मम निरीक्षासूच्यां विद्यमानेषु पृष्ठेषु सञ्चिकासु च परिवर्तने सति वि-पत्रद्वारा सूचयताम्",
"tog-enotifusertalkpages": "मम योजकसम्भाषणपृष्ठस्य परिवर्तने सति वि-पत्रद्वारा सूचयताम्",
"tog-enotifminoredits": "पृष्ठस्य सञ्चिकायाः वा लघुपरिवर्तनेषु सत्सु अपि वि-पत्रद्वारा सूच्यताम्",
"tog-enotifrevealaddr": "सूचना-वि-पत्रेषु मम वि-पत्रसङ्केतः प्रदर्श्यताम्",
"prefs-user-pages": "योजकपृष्ठानि",
"prefs-rendering": "स्वरूपम्",
"prefs-skin": "त्वक्",
"skin-preview": "प्राग्दृश्यम्",
"prefs-common-config": "सर्वासां त्वचां (of skins) कृते CSS/JavaScript:",
"prefs-custom-css": "स्वानुकूलसम्पादितं CSS",
"prefs-custom-js": "स्वानुकूलसम्पादितं JavaScript",
"prefs-dateformat": "दिनाङ्कस्य प्रारूपः",
"datedefault": "इष्टतमानि न सन्ति",
"prefs-timeoffset": "समयान्तरम्",
"servertime": "वितरकसमयः :",
"localtime": "स्थानीयसमयः :",
"timezonelegend": "समयवलयः (time zone) :",
"timezoneuseserverdefault": "विकि-मूलविकल्पान् स्थापयन्तु ($1)",
"timezoneuseoffset": "अन्यम् (समयान्तरं निर्दिशतु)",
"guesstimezone": "गवेक्षणे पूरयतु",
"timezoneregion-africa": "कालद्वीपः",
"timezoneregion-america": "अमेरिका",
"timezoneregion-antarctica": "अण्टार्कटिका",
"timezoneregion-arctic": "आर्कटिक्",
"timezoneregion-asia": "जम्बुमहाद्वीपः",
"timezoneregion-atlantic": "एट्लाण्टिक्-महासागरः",
"timezoneregion-australia": "ऑस्ट्रेलिया",
"timezoneregion-europe": "यूरोप",
"timezoneregion-indian": "हिन्दमहासागरः",
"timezoneregion-pacific": "प्रशान्तमहासागरः",
"prefs-files": "सञ्चिकाः",
"imagemaxsize": "चित्राकरस् परिमितिः :
''(सञ्चिकाविविरणपुटार्थम्)''",
"thumbsize": "सङ्कुचितास्य आकारः ।",
"prefs-diffs": "अन्तरम्",
"tog-diffonly": "संस्करणभेदानाम् अधः पृष्ठविवरणं न दर्श्यताम्",
"tog-norollbackdiff": "प्रत्यावर्तनानन्तरं संस्करणभेदः न दर्श्यताम्",
"prefs-advancedrendering": "विशेषविकल्पाः",
"tog-underline": "परिसन्धेः अधो रेखाङ्कनम्:",
"underline-default": "त्वचः गवेषकस्य वा उत्सर्गानुसारम्",
"underline-never": "न कदापि",
"underline-always": "सर्वदा",
"tog-showhiddencats": "गोपिताः वर्गाः दर्श्यन्ताम्",
"prefs-editing": "सम्पादनम्",
"prefs-advancedediting": "सामान्यविकल्पाः",
"tog-editsectiononrightclick": "विभागशीर्षकाणामुपरि दक्षिणतः नोदनेन विभागः सम्पाद्यताम्",
"tog-editondblclick": "वारद्वयं नोदनेन सम्पाद्यताम्",
"prefs-editor": "सदस्यः",
"editfont-style": "सम्पादन-क्षेत्रस्य अक्षरशैली:",
"editfont-monospace": "एकावकाशयुक्ता अक्षरशैली",
"editfont-sansserif": "कोणविहीना अक्षरशैली",
"editfont-serif": "कोणयुक्ता अक्षरशैली",
"tog-minordefault": "सर्वाणि सम्पादनानि लघुत्वेन प्रदर्श्यन्ताम् ।",
"tog-forceeditsummary": "सम्पादनसारांशं न ददामि चेत्, सूच्यताम्",
"tog-useeditwarning": "परिवर्तनानि अरक्षित्वा सम्पादनपृष्ठात् निर्गम्यते चेत् सूच्यताम्",
"prefs-preview": "प्राग्दृश्यम्",
"tog-previewonfirst": "प्रथमसम्पादनस्य प्राग्दृश्यं दर्श्यताम्",
"tog-previewontop": "सम्पादनापेटिकायाः पूर्वं प्राग्दृश्यं दर्श्यताम् ।",
"tog-uselivepreview": "सम्पादनेन सहैव प्राग्दृश्यं दर्शयतु",
"prefs-rc": "सद्यो जातानि परिवर्तनानि",
"prefs-displayrc": "प्रदर्शन-विकल्पाः",
"recentchangesdays": "नूतनपरिवर्तनेषु प्रदर्शनीयानि दिनानि :",
"recentchangesdays-max": "$1 अधिकतम{{PLURAL:$1|दिनं|दिनानि}}",
"recentchangescount": "फलकेषु सामान्यतया यानि परिवर्तनानि अभवन्, तेषां सङ्ख्या :",
"prefs-help-recentchangescount": "अत्र नूतनपरिवर्तनानि, पृष्ठेतिहासः, संरक्षिताऽऽवल्यश्च अन्तर्भवन्ति ।",
"prefs-advancedrc": "विशेषविकल्पाः",
"tog-usenewrc": "सद्यः परिवर्तनावल्यां, निरीक्षासूचौ च पृष्ठानि विभागानुसारं प्रदर्श्यन्ताम्",
"tog-hideminor": "सद्योजातानां परिवर्तनानां लघूनि सम्पादनानि गोप्यन्ताम्",
"tog-hidecategorization": "पृष्ठानां वर्गीकरणं लोप्यताम् ।",
"tog-hidepatrolled": "सद्योजातानां परिवर्तनानां परिशीलितानि सम्पादनानि गोप्यन्ताम्",
"tog-newpageshidepatrolled": "नूतनपृष्ठानाम् आवल्यां परिशीलितानि पृष्ठानि गोप्यन्त्ताम्",
"tog-shownumberswatching": "निरीक्ष्यमाणानां सदस्यानां सङ्ख्या दर्श्यताम्",
"prefs-watchlist": "निरीक्षासूचिः",
"prefs-editwatchlist": "निरीक्षासूचिः सम्पाद्यताम्",
"prefs-editwatchlist-label": "स्वस्य निरीक्षासूचौ प्रविष्टयः सम्पाद्यन्ताम् :",
"prefs-editwatchlist-edit": "स्वस्य अवेक्षणाऽऽवस्यां प्रविष्टयः दृश्यन्ताम्, अपाक्रियन्तां च",
"prefs-editwatchlist-raw": "अपक्वावेक्षणाऽऽवलिः सम्पाद्यताम्",
"prefs-editwatchlist-clear": "स्वस्य निरीक्षासूचिः रिक्तीक्रियताम्",
"prefs-displaywatchlist": "प्रदर्शन-विकल्पाः",
"prefs-watchlist-days": "निरीक्षासूचौ दर्शनियानि दिनानि :",
"prefs-watchlist-days-max": "$1 अधिकतम{{PLURAL:$1|दिनं|दिनानि}}",
"prefs-watchlist-edits": "अस्यां विस्तृत-निरीक्षासूचौ प्रदर्शयितुं महत्तमपरिवर्तनानां सङ्ख्या :",
"prefs-watchlist-edits-max": "अधिकतमसङ्ख्याः : १०००",
"prefs-advancedwatchlist": "विशेषविकल्पाः",
"tog-extendwatchlist": "न केवलं सद्योजातानि अपि तु सर्वाणि परिवर्तनानि निरीक्षासूच्यां दृश्यन्ताम्",
"tog-watchlisthideminor": "मम निरीक्षासूच्यां लघुसम्पादनानि गोप्यन्ताम्",
"tog-watchlisthidebots": "निरीक्षासूच्यां बाट्-द्वारा कृतानि सम्पादनानि गोप्यन्ताम्",
"tog-watchlisthideown": "निरीक्षासूच्याः मम सम्पादनानि गोप्यन्ताम् ।",
"tog-watchlisthideanons": "अनामकैः सदस्यैः कृतानि सम्पादनानि निरीक्षासूच्यां गोप्यन्ताम्",
"tog-watchlisthideliu": "प्रविष्टैः सदस्यैः कृतानि सम्पादनानि निरीक्षासूच्यां गोप्यन्ताम्",
"tog-watchlisthidecategorization": "पृष्ठानां वर्गीकरणं गोप्यताम्",
"tog-watchlisthidepatrolled": "निरीक्षासूच्यां पूर्वावलोकितानि सम्पादनानि गोप्यन्ताम्",
"tog-watchdefault": "मया सम्पादितानि पृष्ठानि मम निरीक्षासूच्यां योज्यन्ताम्।",
"tog-watchmoves": "मया चालितानि पृष्ठानि सञ्चिकाश्च मम निरीक्षासूच्यां योज्यन्ताम्",
"tog-watchdeletion": "मया अपाकृतानि पृष्ठानि सञ्चिकाश्च मम निरीक्षासूच्यां योज्यन्ताम्",
"tog-watchcreations": "मया रचितानि पृष्ठानि योजिताः सञ्चिकाश्च मम निरीक्षासूच्यां योज्यन्ताम्",
"tog-watchuploads": "मया आरोपिताः नूतनसञ्चिकाः मम निरीक्षासूच्यां योज्यन्ताम्",
"tog-watchrollback": "मया प्रत्यावर्तितानि पृष्ठानि मम निरीक्षासूच्यां योज्यन्ताम्",
"prefs-tokenwatchlist": "स्तोकम् (token)",
"prefs-watchlist-token": "निरीक्षासूचेः प्रतीकः :",
"prefs-searchoptions": "अन्विष्यताम्",
"prefs-advancedsearchoptions": "विशेषविकल्पाः",
"prefs-misc": "विविधम्",
"prefs-reset-intro": "भवान्/भवती अस्य पृष्ठस्य साहाय्येन स्वस्य इष्टतमविकल्पान् मूलविकि-विकल्पसदृशं स्थापयितुं (कर्तुं) शक्नोति ।\nपरन्तु ततः भवान्/भवती पूर्ववत् स्थितिं प्राप्तुं न शक्ष्यति ।",
"restoreprefs": "मूलव्यवस्थापनानुगुणं (default settings) सर्वे विकल्पाः भवन्तु (सर्वेषु विभागेषु)"
}